A 176-7 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/7
Title: Muṇḍamālātantra
Dimensions: 32 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 176-7 Inventory No. 44943

Title Muṇḍamālātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title muṇḍa and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the exposures two is written idam pustakam upendrānandanāthasya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ paramātmane namaḥ ||

kadācid dhimavatkūṭe. mu(!)khasaṃvi⟪ṣṇu⟫[[ṣṭa]]m īśvaraṃ ||

papraccha (2) praṇatā bhūtvā śivaṃ śīkharinaṃdinī ||

śrīdevy uvāca ||

deva deva mahādeva śṛṇu sarvada śaṅkara ||

kṛpayā(3)haṃ tvayā deva vihi[[tā]]rddhaśarīriṇī ||

sarvvāṇim ādisiddhīnāṃ jātaḥ keneśvaro bhavān ||

tadākhyā hi mahā(4)deva yady ahaṃ tava vallabhā || ||

śrībhairava uvāca || (fol. 1v1–4)

End

tā⟪s tu⟫ [[mra]] dīpāvalīn datvā kauśalena viśeṣataḥ ||

aṣṭamyāṃ prā(7)tar ā⟪vadya⟫[[rabhya]] tad ahorātrakaṃ japet ||

valiñ ca vidhivad datvā homādy antaṃ samācaret ||

vidhāyopoṣaṇaṃ pr⟪o⟫[[ā]]ta(8)r dakṣiṇāntāṃ kriyāṃ caret

mahāsiddhiṃ labhen mantrī hari⟪tā⟫[[drā]]tilakaḥ paraḥ ||

sugopyam etat saravaṃ hi kathi(9)taṃ tava bhā⟪vi⟫[[mi]]ni || (fol. 9v6–9)

Colophon

|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || || śubham || || oṃ namaḥ śivāya || (fol. 9v9)

Microfilm Details

Reel No. A 176/7

Date of Filming 24-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-08-2007

Bibliography