A 176-7 Muṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 176/7
Title: Muṇḍamālātantra
Dimensions: 32 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 176-7 Inventory No. 44943
Title Muṇḍamālātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 9
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title muṇḍa and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
On the exposures two is written idam pustakam upendrānandanāthasya
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ paramātmane namaḥ ||
kadācid dhimavatkūṭe. mu(!)khasaṃvi⟪ṣṇu⟫[[ṣṭa]]m īśvaraṃ ||
papraccha (2) praṇatā bhūtvā śivaṃ śīkharinaṃdinī ||
śrīdevy uvāca ||
deva deva mahādeva śṛṇu sarvada śaṅkara ||
kṛpayā(3)haṃ tvayā deva vihi[[tā]]rddhaśarīriṇī ||
sarvvāṇim ādisiddhīnāṃ jātaḥ keneśvaro bhavān ||
tadākhyā hi mahā(4)deva yady ahaṃ tava vallabhā || ||
śrībhairava uvāca || (fol. 1v1–4)
End
tā⟪s tu⟫ [[mra]] dīpāvalīn datvā kauśalena viśeṣataḥ ||
aṣṭamyāṃ prā(7)tar ā⟪vadya⟫[[rabhya]] tad ahorātrakaṃ japet ||
valiñ ca vidhivad datvā homādy antaṃ samācaret ||
vidhāyopoṣaṇaṃ pr⟪o⟫[[ā]]ta(8)r dakṣiṇāntāṃ kriyāṃ caret
mahāsiddhiṃ labhen mantrī hari⟪tā⟫[[drā]]tilakaḥ paraḥ ||
sugopyam etat saravaṃ hi kathi(9)taṃ tava bhā⟪vi⟫[[mi]]ni || (fol. 9v6–9)
Colophon
|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || || śubham || || oṃ namaḥ śivāya || (fol. 9v9)
Microfilm Details
Reel No. A 176/7
Date of Filming 24-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-08-2007
Bibliography